अमरकोशः


श्लोकः

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते । स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रुग्ण रुग्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रुज्यते स्म क्त कृत् अकारान्तः
2 भुग्न भुग्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भुज्यते स्म क्त कृत् अकारान्तः
3 निशित निशितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निशायते स्म क्त कृत् अकारान्तः
4 क्ष्णुत क्ष्णुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्ष्णूयते स्म क्त कृत् अकारान्तः
5 शात शातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निशायते स्म क्त कृत् अकारान्तः
6 तेजित तेजितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तेज्यते स्म क्त कृत् अकारान्तः
7 विनाशोन्मुख विनाशोन्मुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विनशनम् घञ् कृत् अकारान्तः
8 पक्व पक्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पच्यते स्म क्त कृत् अकारान्तः
9 ह्रीण ह्रीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अह्रैषीत् क्त कृत् अकारान्तः
10 हीत हीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अह्रैषीत् क्त कृत् अकारान्तः
11 लज्जित लज्जितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लज्जा जातास्य क्त कृत् अकारान्तः