अमरकोशः


श्लोकः

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तत्पर तत्परः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परमुत्तमं यस्य । अप् कृत् अकारान्तः
2 प्रसित प्रसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रासायि । क्त कृत् अकारान्तः
3 आसक्त आसक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः असञ्जि । क्त कृत् अकारान्तः
4 इष्टार्थोद्युक्त इष्टार्थोद्युक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इष्टश्वासावर्थश्च । तत्र उद्युक्तः ॥ तत्पुरुषः समासः अकारान्तः
5 उत्सुक उत्सुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद् उद्योगं, सवति । विच् कृत् अकारान्तः
6 प्रतीत प्रतीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रत्येकमगात् । क्त कृत् अकारान्तः
7 प्रथित प्रथितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथते स्म । क्त कृत् अकारान्तः
8 ख्यात ख्यातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अख्यायि । क्त कृत् अकारान्तः
9 वित्त वित्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवेदि । क्त कृत् अकारान्तः
10 विज्ञात विज्ञातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यज्ञायि । क्त कृत् अकारान्तः
11 विश्रुत विश्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यश्रावि । क्त कृत् अकारान्तः