अमरकोशः


श्लोकः

ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजितेऽञ्चितः । पूर्णस्तु पूरिते क्लिष्ट: क्लिशितेऽवसिते सितः ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्ञप्त ज्ञप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ज्ञप्यते स्म क्त कृत् अकारान्तः
2 ज्ञपित ज्ञपितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ज्ञप्यते स्म क्त कृत् अकारान्तः
3 छन्न छन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छाद्यते स्म क्त कृत् अकारान्तः
4 छादित छादितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छाद्यते स्म क्त कृत् अकारान्तः
5 पूजित पूजितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूज्यते स्म क्त कृत् अकारान्तः
6 अञ्चित अञ्चितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अञ्च्यते स्म क्त कृत् अकारान्तः
7 पूर्ण पूर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्यते स्म क्त कृत् अकारान्तः
8 पूरित पूरितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्यते स्म क्त कृत् अकारान्तः
9 क्लिष्ट क्लिष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्लिश्यते स्म क्त कृत् अकारान्तः
10 क्लिशित क्लिशितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्लिश्यते स्म क्त कृत् अकारान्तः
11 अवसित अवसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवस्यति स्म क्त कृत् अकारान्तः
12 सित सितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः