अमरकोशः


श्लोकः

पुष्टे तु पुषितं सोढो क्षान्तमुद्वान्तमुद्गते । दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुष्ट पुष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुष्यते स्म क्त कृत् अकारान्तः
2 पुषित पुषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्विट् उणादिः अकारान्तः
3 सोढ सोढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह्यते स्म क्त कृत् अकारान्तः
4 क्षान्त क्षान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षम्यते स्म क्त कृत् अकारान्तः
5 उद्वान्त उद्वान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्वम्यते स्म क्त कृत् अकारान्तः
6 उद्गत उद्गतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गम्यते स्म क्त कृत् अकारान्तः
7 दान्त दान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दम्यते स्म क्त कृत् अकारान्तः
8 दमित दमितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दम्यते स्म क्त कृत् अकारान्तः
9 शान्त शान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शम्यते स्म क्त कृत् अकारान्तः
10 शमित शमितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शम्यते स्म क्त कृत् अकारान्तः
11 प्रार्थित प्रार्थितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रार्थ्यते स्म क्त कृत् अकारान्तः
12 अर्दित अर्दितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्द्यते स्म क्त कृत् अकारान्तः