अमरकोशः


श्लोकः

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते । नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वेल्लित वेल्लितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेल्ल्यते स्म क्त कृत् अकारान्तः
2 प्रेङ्खित प्रेङ्खितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रेङ्खते स्म क्त कृत् अकारान्तः
3 आधूत आधूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आधूयते स्म क्त कृत् अकारान्तः
4 चलित चलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चल्यते स्म क्त कृत् अकारान्तः
5 आकम्पित आकम्पितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आकम्प्यतेस्म क्त कृत् अकारान्तः
6 धुत धुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धूयते स्म क्त कृत् अकारान्तः
7 नुत्त नुत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नुद्यते स्म क्त कृत् अकारान्तः
8 नुन्न नुन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नुद्यते स्म क्त कृत् अकारान्तः
9 अस्त अस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अस्यते स्म क्त कृत् अकारान्तः
10 निष्ठ्यूत निष्ठ्यूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्ठीव्यते स्म क्त कृत् अकारान्तः
11 आविध्द आविध्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आविध्यते स्म क्त कृत् अकारान्तः
12 क्षिप्त क्षिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षिप्यते स्म क्त कृत् अकारान्तः
13 ईरित ईरितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईर्यते स्म क्त कृत् अकारान्तः