अमरकोशः


श्लोकः

ग्रन्थिते संदितं दृब्धं विसृतं विस्तृतं ततम् । अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे ॥ ८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रन्थित ग्रन्थितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ग्रथ्यते स्म क्त कृत् अकारान्तः
2 संदित संदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संदीयते स्म क्त कृत् अकारान्तः
3 दृब्ध दृब्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दृभ्यते स्म क्त कृत् अकारान्तः
4 विसृत विसृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विसरति स्म क्त कृत् अकारान्तः
5 विस्तृत विस्तृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विस्तीर्यते स्म क्त कृत् अकारान्तः
6 तत ततः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तन्यते स्म क्त कृत् अकारान्तः
7 अन्तर्गत अन्तर्गतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्तर्गम्यते स्म, गच्छति स्म वा क्त कृत् अकारान्तः
8 विस्मृत विस्मृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विस्मर्यते स्म क्त कृत् अकारान्तः
9 प्राप्त प्राप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राप्यते स्म क्त कृत् अकारान्तः
10 प्रणिहित प्रणिहितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रणिधीयते स्म क्त कृत् अकारान्तः