अमरकोशः


श्लोकः

नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु । अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नूत्न नूत्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नव एव त्नप् तद्धितः अकारान्तः
2 सुकुमार सुकुमारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सुष्टु कुमार्यते कृत् अकारान्तः
3 कोमल कोमलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अलच् उणादिः अकारान्तः
4 मृदुल मृदुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मृदुर्गुणोऽस्यास्ति लच् तद्धितः अकारान्तः
5 मृदु मृदुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मृद्यते कु उणादिः उकारान्तः
6 अन्वक अन्वकः नपुंसकलिङ्गः, अव्ययम् अन्वञ्चति क्विन् कृत् अकारान्तः
7 अन्वक्ष अन्वक्षः नपुंसकलिङ्गः, अव्ययम् अनुगतमक्षमिन्द्रियम् तत्पुरुषः समासः अकारान्तः
8 अनुग अनुगः नपुंसकलिङ्गः, अव्ययम् अनु गच्छति कृत् अकारान्तः
9 अनुपद अनुपदः नपुंसकलिङ्गः, अव्ययम् पदस्य पश्चात् अव्ययीभावः समासः अकारान्तः