पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | पुराण | पुराणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पुरा भवम् | ट्युट्युलौ | तद्धितः | अकारान्तः |
2 | प्रतन | प्रतनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | ट्यु | तद्धितः | अकारान्तः | |
3 | प्रत्न | प्रत्नः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | त्नः | तद्धितः | अकारान्तः | |
4 | पुरातन | पुरातनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पुरा भवम् | ट्यु | तद्धितः | अकारान्तः |
5 | चिरन्तन | चिरन्तनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | चिरे भवम् | ट्यु | तद्धितः | अकारान्तः |
6 | प्रत्यग्न | प्रत्यग्नः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रतिनवमग्रमस्य | तत्पुरुषः | समासः | अकारान्तः |
7 | अभिनव | अभिनवः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अभिनवते | अप् | कृत् | अकारान्तः |
8 | नव्य | नव्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | यत् | कृत् | अकारान्तः | |
9 | नवीन | नवीनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नव एव | ख | तद्धितः | अकारान्तः |
10 | नूतन | नूतनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नव एव | तनप् | तद्धितः | अकारान्तः |
11 | नव | नवः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नूयते | नूयते | कृत् | अकारान्तः |