अमरकोशः


श्लोकः

वड्रोरुविपुलं पीनपीव्नी न स्थूलपीवरे । स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वड्र वड्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वलते रक् उणादिः अकारान्तः
2 उरु उरुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उकारान्तः
3 विपुल विपुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विपोलति कृत् अकारान्तः
4 पीन पीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्यायते स्म क्त कृत् अकारान्तः
5 पीवन् पीवन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्यायते क्वनिप् उणादिः नकारान्तः
6 स्थूल स्थूलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्थूलयति अच् कृत् अकारान्तः
7 पीवर पीवरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्यायते ष्वरच् उणादिः अकारान्तः
8 स्तोक स्तोकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्तुच्यते घञ् कृत् अकारान्तः
9 अल्प अल्पः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अल्यते वार्यते उणादिः अकारान्तः
10 क्षुल्लक क्षुल्लकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षुदं लाति कृत् अकारान्तः
11 श्लक्ष्ण श्लक्ष्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्लिष्यते, श्लिष्यति, वा क्स्नः उणादिः अकारान्तः
12 सूक्ष्म सूक्ष्मः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सूच्यते स्मन् उणादिः अकारान्तः
13 दभ्र दभ्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दभ्यते रक् उणादिः अकारान्तः
14 कृश कृशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृश्यते स्म निपातनात् अकारान्तः
15 तनु तनुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तन्यते उणादिः उकारान्तः