अमरकोशः


श्लोकः

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुन्दर सुन्दरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सु द्रियते अप् कृत् अकारान्तः
2 रुचिर रुचिरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रोचते किरच् कृत् अकारान्तः
3 चारु चारुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चरति चित्ते ञुण् कृत् उकारान्तः
4 सुषम सुषमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सु शोभनं समं सर्वमस्य बहुव्रीहिः समासः अकारान्तः
5 साधु साधुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः साध्नोत्यर्थम् उण् उणादिः उकारान्तः
6 शोभन शोभनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभते युच् कृत् अकारान्तः
7 कान्त कान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कम्पते स्म क्त कृत् अकारान्तः
8 मनोरम मनोरमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मनो रमयति अण् कृत् अकारान्तः
9 रुच्य रुच्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रोचते, रुच्यते, वा निपातनात् अकारान्तः
10 मनोज्ञ मनोज्ञः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मनसा जानाति कृत् अकारान्तः
11 मञ्जु मञ्जुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मञ्ज्यते बाहुलकात् उकारान्तः
12 मञ्जुल मञ्जुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मञ्जु मञ्जुत्वं लाति कृत् अकारान्तः