अमरकोशः


श्लोकः

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे । व्यसनापरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आक्षारित आक्षारितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आक्षार्यते स्म क्त कृत् अकारान्तः
2 क्षारित क्षारितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
3 अभिशस्त अभिशस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिशस्यते स्म क्त कृत् अकारान्तः
4 संकसुक संकसुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सङ्कसति उकन् उणादिः अकारान्तः
5 अस्थिर अस्थिरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न स्थिरः तत्पुरुषः समासः अकारान्तः
6 व्यसनार्त व्यसनार्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यसनेनार्तः तत्पुरुषः समासः अकारान्तः
7 उपरक्त उपरक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपरज्यते स्म क्त कृत् अकारान्तः
8 विहस्त विहस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विक्षिप्तो हस्तोऽस्य क्त कृत् अकारान्तः
9 व्याकुल व्याकुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्याकोलति कृत् अकारान्तः