अमरकोशः


श्लोकः

नि:स्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नि:स्व नि:स्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गतं स्वमस्य बहुव्रीहिः समासः अकारान्तः
2 दुर्विध दुर्विधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दुःस्था विधा प्रकारः समृद्धिर्वास्य बहुव्रीहिः समासः अकारान्तः
3 दीन दीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दीयते स्म क्तः कृत् अकारान्तः
4 दरिद्र दरिद्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दरिद्राति अच् कृत् अकारान्तः
5 दुर्गत दुर्गतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दुर्गच्छति स्म क्तः कृत् अकारान्तः
6 वनीयक वनीयकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वननम् इन् उणादिः अकारान्तः
7 याचनक याचनकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः याचति ल्युः कृत् अकारान्तः
8 मार्गण मार्गणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मार्गति युच् उणादिः अकारान्तः
9 याचक याचकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः याचति ण्वुल् कृत् अकारान्तः
10 अर्थिन् अर्थिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्थोऽस्यास्ति इनि तद्धितः नकारान्तः