अमरकोशः


श्लोकः

वदो वदावदो वक्ता वागीशो वाक्पतिः समौ । वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वद वदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वदति । अच् कृत् अकारान्तः
2 वदावद वदावदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपातनात् अकारान्तः
3 वक्तृ वक्तृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वक्ति । तृन् कृत् ऋकारान्तः
4 वागीश वागीशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वाचामीशः ॥ तत्पुरुषः समासः अकारान्तः
5 वाक्पति वाक्पतिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वाचां पतिः ॥ तत्पुरुषः समासः इकारान्तः
6 वाचोयुक्तिपटु वाचोयुक्तिपटुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः उकारान्तः
7 वाग्ग्मिन् वाग्ग्मिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रशस्ता वागस्य । ग्मिनि तद्धितः नकारान्तः
8 वावदूक वावदूकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सन् सनादिः अकारान्तः
9 अतिवक्तृ अतिवक्तृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अति वक्ति । तृन् कृत् ऋकारान्तः