अमरकोशः


श्लोकः

उत्पतिष्णुस्तूत्पतिताऽलङ्करिष्णुस्तु मण्डनः । भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्पतिष्णु उत्पतिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्पतति । इष्णुच् कृत् उकारान्तः
2 उत्पतितृ उत्पतितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्पतति । तृन् कृत् ऋकारान्तः
3 अलङ्करिष्णु अलङ्करिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अलङ्करणशीलः । इष्णुच् कृत् उकारान्तः
4 मण्डन मण्डनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मण्डनशीलः । युच् कृत् अकारान्तः
5 भूष्णु भूष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भवनशीलः । क्स्नुः कृत् उकारान्तः
6 भविष्णु भविष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भवनशीलः । इष्णुच् कृत् उकारान्तः
7 भवितृ भवितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भवनशीलः । तृन् कृत् ऋकारान्तः
8 वर्तिष्णु वर्तिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्तनशीलः । इष्णुच् कृत् उकारान्तः
9 वर्तन वर्तनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्तनशीलः । युच् कृत् अकारान्तः