अमरकोशः


श्लोकः

कम्रः कामयिताभीकः कमनः कामनोऽभिकः । विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कम्र कम्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृत् अकारान्तः
2 कामयितृ कामयितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कामयते । तृच् कृत् ऋकारान्तः
3 अभीक अभीकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभि कामयते । निपातनात् अकारान्तः
4 कमन कमनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः युच् कृत् अकारान्तः
5 कामन कामनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः युच् कृत् अकारान्तः
6 अभिक अभिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभि कामयते । निपातनात् अकारान्तः
7 विधेय विधेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विधातुं शक्यः । यत् कृत् अकारान्तः
8 विनयग्राहिन् विनयग्राहिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवृत्तौ निवृत्तौ वा विनयं ग्रहीतुं शीलमस्य । णिनि कृत् नकारान्तः
9 वचनेस्थित वचनेस्थितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वचने तिष्ठति स्म । क्त कृत् अकारान्तः
10 आश्रव आश्रवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आशृणोति । अच् कृत् अकारान्तः