अमरकोशः


श्लोकः

क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः । साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ ११२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साधिष्ठ साधिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन वादः इष्ठन् तद्धितः अकारान्तः
2 द्राघिष्ठ द्राघिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन दीर्घः इष्ठन् तद्धितः अकारान्तः
3 स्फेष्ठ स्फेष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन स्थिरः इष्ठन् तद्धितः अकारान्तः
4 गरिष्ठ गरिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन गुरुः इष्ठन् तद्धितः अकारान्तः
5 ह्रसिष्ठ ह्रसिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन ह्रस्वः इष्ठन् तद्धितः अकारान्तः
6 वृन्दिष्ठ वृन्दिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन वृन्दारकः इष्ठन् तद्धितः अकारान्तः