अमरकोशः


श्लोकः

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते । क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्यवहत अभ्यवहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्यवह्रियते स्म क्त कृत् अकारान्तः
2 अन्न अन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अद्यते स्म क्त कृत् अकारान्तः
3 जग्ध जग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अद्यते स्म क्त कृत् अकारान्तः
4 ग्रस्त ग्रस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ग्रस्यते स्म क्त कृत् अकारान्तः
5 ग्लस्त ग्लस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ग्लस्यते स्म क्त कृत् अकारान्तः
6 अशित अशितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अश्यते स्म क्त कृत् अकारान्तः
7 भुक्त भुक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भुज्यते स्म क्त कृत् अकारान्तः
8 क्षेपिष्ठ क्षेपिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन क्षिप्रः इष्ठन् तद्धितः अकारान्तः
9 क्षोदिष्ठ क्षोदिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन क्षुद्रः इष्ठन् तद्धितः अकारान्तः
10 प्रेष्ठ प्रेष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन प्रियः इष्ठन् तद्धितः अकारान्तः
11 वरिष्ठ वरिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन उरुः इष्ठन् तद्धितः अकारान्तः
12 स्थविष्ठ स्थविष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन स्थूलः इष्ठन् तद्धितः अकारान्तः
13 बंहिष्ठ बंहिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन बहुलः इष्ठन् तद्धितः अकारान्तः