अमरकोशः


श्लोकः

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि । भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गीर्ण गीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गीर्यते स्म क्त कृत् अकारान्तः
2 वर्णित वर्णितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्यते स्म क्त कृत् अकारान्तः
3 अभिष्टुत अभिष्टुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिष्टूयते स्म क्त कृत् अकारान्तः
4 ईडित ईडितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईड्यते स्म क्त कृत् अकारान्तः
5 स्तुत स्तुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्तुतमर्थो येषां तानि क्त कृत् अकारान्तः
6 भक्षित भक्षितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भक्ष्यते स्म क्त कृत् अकारान्तः
7 चर्वित चर्वितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चर्व्यते स्म क्त कृत् अकारान्तः
8 लिप्त लिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लिप्यते स्म क्त कृत् अकारान्तः
9 प्रत्यवसित प्रत्यवसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रत्यवसीयते स्म क्त कृत् अकारान्तः
10 गिलित गिलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गीर्यते स्म क्त कृत् अकारान्तः
11 खादित खादितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खाद्यते स्म क्त कृत् अकारान्तः
12 प्सात प्सातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्सायते स्म क्त कृत् अकारान्तः