अमरकोशः


श्लोकः

त्राणं त्रातं रक्षितमवितं गोपायितं च गुप्तं च । अवगणितमवमतावज्ञातेऽवमानितञ्च परिभूते ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्राण त्राणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रायते स्म क्त कृत् अकारान्तः
2 त्रात त्रातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रायते स्म क्त कृत् अकारान्तः
3 रक्षित रक्षितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रक्ष्यते स्म क्त कृत् अकारान्तः
4 अवित अवितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अव्यते स्म क्त कृत् अकारान्तः
5 गोपायित गोपायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गोपाय्यते स्म क्त कृत् अकारान्तः
6 गुप्त गुप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गुप्यते स्म क्त कृत् अकारान्तः
7 अवगणित अवगणितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवगण्यते स्म क्त कृत् अकारान्तः
8 अवमत अवमतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवमन्यते स्म क्त कृत् अकारान्तः
9 अवज्ञात अवज्ञातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवज्ञायते स्म क्त कृत् अकारान्तः
10 अवमानित अवमानितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवमान्यते स्म क्त कृत् अकारान्तः
11 परिभूत परिभूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिभूयते स्म क्त कृत् अकारान्तः