अमरकोशः


श्लोकः

अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमु ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्वेषित अन्वेषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्वेष्यते स्म क्त कृत् अकारान्तः
2 गवेषित गवेषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गवेष्यते स्म क्त कृत् अकारान्तः
3 अन्विष्ट अन्विष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्विष्यते स्म क्त कृत् अकारान्तः
4 मार्गित मार्गितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मार्ग्यते स्म क्त कृत् अकारान्तः
5 मृगित मृगितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मृग्यते स्म क्त कृत् अकारान्तः
6 आर्द्र आर्द्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्द्यते स्म रक् उणादिः अकारान्तः
7 सार्द्र सार्द्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सहार्द्रत्वेन रक् उणादिः अकारान्तः
8 क्लिन्न क्लिन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्लिद्यति स्म क्त कृत् अकारान्तः
9 तिमित तिमितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तिम्यति स्म क्त कृत् अकारान्तः
10 स्तिमित स्तिमितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्तिम्यति स्म क्त कृत् अकारान्तः
11 समुन् समुन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समुनत्ति स्म क्त कृत् नकारान्तः