अमरकोशः


श्लोकः

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ । सिद्धे निवृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निष्प्रभ निष्प्रभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्क्रान्ता प्रभास्मात् तत्पुरुषः कृत् अकारान्तः
2 विगत विगतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विगच्छति स्म क्त कृत् अकारान्तः
3 अरोक अरोकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रोचनम् क्त कृत् अकारान्तः
4 विलीन विलीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विलीयते स्म क्त कृत् अकारान्तः
5 विद्रुत विद्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विद्रवति स्म क्त कृत् अकारान्तः
6 द्रुत द्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
7 सिद्ध सिद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सिध्यति स्म क्त कृत् अकारान्तः
8 निर्वृत्त निर्वृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्वर्तते स्म क्त कृत् अकारान्तः
9 निष्पन्न निष्पन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्पद्यते स्म क्त कृत् अकारान्तः
10 दारित दारितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दार्यते स्म क्त कृत् अकारान्तः
11 भिन्न भिन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भिद्यते स्म क्त कृत् अकारान्तः
12 भेदित भेदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः