अमरकोशः


श्लोकः

पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने । यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृथक् पृथक् अव्ययम् पर्थयति कक् उणादिः ककारान्तः
2 विना विना अव्ययम् ना तद्धितः आकारान्तः
3 अन्तरेण अन्तरेणः अव्ययम् अन्तरेति अकारान्तः
4 ऋते ऋते0 अव्ययम् ऋतीयते के एकारान्तः
5 हिरुक् हिरुक् अव्ययम् हिनोति रुकक् ककारान्तः
6 नाना नाना अव्ययम् ना तद्धितः आकारान्तः
7 यत् यत् अव्ययम् यच्छति क्विप् कृत् तकारान्तः
8 तद् तद् अव्ययम् तनोति क्विप् कृत् दकारान्तः
9 यतस् यतस् अव्ययम् यस्मात् तसिल् तद्धितः सकारान्तः
10 ततस् ततस् अव्ययम् तस्मात् तसिल् तद्धितः सकारान्तः
11 चित् चित् अव्ययम् चेतति क्विप् कृत् तकारान्तः
12 चन चनः अव्ययम् चनति अच् कृत् अकारान्तः