अमरकोशः


श्लोकः

अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि । हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अस्ति अस्तिः अव्ययम् असनम् क्तिच् कृत् इकारान्तः
2 उः अव्ययम् अवनम् डु उकारान्तः
3 ऊम् ऊम् अव्ययम् ऊय्यते डुम् मकारान्तः
4 अयि अयिः अव्ययम् ईयते, अय्यते वा उणादिः इकारान्तः
5 हुम् हुम् अव्ययम् हवनम् डुम् मकारान्तः
6 उषा उषा अव्ययम् ओषिति का आकारान्तः
7 नमस् नमस् अव्ययम् नमनम् असुन् उणादिः सकारान्तः