अमरकोशः


श्लोकः

मृषा मिथ्या च वितथे यथार्थं तु यथातथम् । स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृषा मृषा अव्ययम् मृष्यते का आकारान्तः
2 मिथ्या मिथ्या अव्ययम् मथते उणादिः आकारान्तः
3 यथार्थम् यथार्थम् अव्ययम् अर्थमनतिक्रम्य तत्पुरुषः समासः मकारान्तः
4 यथातथम् यथातथम् अव्ययम् तत्पुरुषः समासः मकारान्तः
5 एवम् एवम् अव्ययम् मकारान्तः
6 तु तुः अव्ययम् उकारान्तः
7 पुनर् पुनर् अव्ययम् रेफान्तः
8 वै वै अव्ययम् ऐकारान्तः
9 वा वा अव्ययम् आकारान्तः