अमरकोशः


श्लोकः

विच्छन्दक: प्रभेदा हि भवन्तीश्वरसद्मनाम् । स्त्र्यगारं भूभुजामन्त:पुरं स्यादवरोधनम् ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विच्छन्दक विच्छन्दकः पुंलिङ्गः, नपुंसकलिङ्गः विशिष्टञ्छन्दोऽत्र । अकारान्तः
2 अन्तःपुर अन्तःपुरम् नपुंसकलिङ्गः स्त्रीणामगारम् । अकारान्तः
3 अवरोधन अवरोधनम् नपुंसकलिङ्गः अवरुध्यन्तेऽत्र ल्युट् कृत् अकारान्तः