अमरकोशः


श्लोकः

तुला स्त्रियां पलशतं भार: स्याद्विंशतिस्तुलाः । आचितो दश भारा: स्युः शाकटो भार आचितः ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तुला तुला स्त्रीलिङ्गः अच् कृत् आकारान्तः
2 भार भारः पुंलिङ्गः घञ् कृत् अकारान्तः
3 आचित आचितः पुंलिङ्गः क्त कृत् अकारान्तः
4 शाकट शाकटः पुंलिङ्गः अण् तद्धितः अकारान्तः