अमरकोशः


श्लोकः

युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः । खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 युग्य युग्यः पुंलिङ्गः युगम् ॥ यत् तद्धितः अकारान्तः
2 प्रासङ्ग्य प्रासङ्ग्यः पुंलिङ्गः प्रासङ्गम् ॥ यत् तद्धितः अकारान्तः
3 शाकट शाकटः पुंलिङ्गः शकटम् । अण् कृत् अकारान्तः
4 हालिक हालिकः पुंलिङ्गः हलेन ॥ ठक् तद्धितः अकारान्तः
6 सैरिक सैरिकः पुंलिङ्गः सीरेण ॥ ठक् तद्धितः अकारान्तः