अमरकोशः


श्लोकः

उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् । कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्तमर्ण उत्तमर्णः पुंलिङ्गः उत्तममृणमस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 अधमर्ण अधमर्णः पुंलिङ्गः अधममृणमस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 कुसीदिक कुसीदिकः पुंलिङ्गः कुसीदार्थं प्रयच्छति । ष्ठन् तद्धितः अकारान्तः
4 वार्धुषिक वार्धुषिकः पुंलिङ्गः वृद्धिं गर्ह्यां प्रयच्छति । ष्ठक् तद्धितः अकारान्तः
5 वृद्ध्याजीव वृद्ध्याजीवः पुंलिङ्गः वृद्धिराजीवो जीविकास्व ॥ बहुव्रीहिः समासः अकारान्तः
6 वार्धुषि वार्धुषिः पुंलिङ्गः ठक् तद्धितः इकारान्तः