अमरकोशः


श्लोकः

द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले । क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिलपेज तिलपेजः पुंलिङ्गः निष्पलस्तिलः । पेज तद्धितः अकारान्तः
2 तिलपिञ्ज तिलपिञ्जः पुंलिङ्गः निष्पलस्तिलः । पिञ्ज तद्धितः अकारान्तः
3 क्षव क्षवः पुंलिङ्गः क्षौति । अच् कृत् अकारान्तः
4 क्षुधाभिजनन क्षुधाभिजननः पुंलिङ्गः क्षुधामभिजनयति । ल्यु कृत् अकारान्तः
5 राजिका राजिका स्त्रीलिङ्गः राजति, राजयति वा । क्वुन् उणादिः आकारान्तः
6 कृष्णिका कृष्णिका स्त्रीलिङ्गः कृष्णैव । कन् तद्धितः आकारान्तः
7 आसुरी आसुरी स्त्रीलिङ्गः असुरस्येयम् । अण् तद्धितः ईकारान्तः