अमरकोशः


श्लोकः

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्तौ विपदापदौ । आयुधं तु प्रहरणं शत्रमस्त्रमथास्त्रियौ ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संपत्ति संपत्तिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः
2 श्री श्री स्त्रीलिङ्गः श्रीयते सर्वैः । क्विप् कृत् ईकारान्तः
3 लक्ष्मी लक्ष्मी स्त्रीलिङ्गः लक्ष्यते । उणादिः ईकारान्तः
4 विपत्ति विपत्तिः स्त्रीलिङ्गः विपदनम् । क्तिन् स्त्रीप्रत्ययः इकारान्तः
5 विपद् विपद् स्त्रीलिङ्गः क्विप् कृत् दकारान्तः
6 आपद् आपद् स्त्रीलिङ्गः आपत्तिः ॥ क्विप् कृत् दकारान्तः
7 आयुध आयुधम् नपुंसकलिङ्गः आ युध्यन्तेऽनेन । कृत् अकारान्तः
8 प्रहरण प्रहरणम् नपुंसकलिङ्गः प्रहिह्रियतेऽनेन । ल्युट् कृत् अकारान्तः
9 शस्त्र शस्त्रम् नपुंसकलिङ्गः शस्यतेऽनेन । ष्ट्रन् कृत् अकारान्तः
10 अस्त्र अस्त्रम् नपुंसकलिङ्गः अस्यते । ष्ट्रन् उणादिः अकारान्तः