अमरकोशः


श्लोकः

शूरो वीरश्च विक्रान्त: जेता जिष्णुश्च जित्वरः । सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शूर शूरः पुंलिङ्गः शूरयति । अच् कृत् अकारान्तः
2 वीर वीरः पुंलिङ्गः वीरयति । अच् कृत् अकारान्तः
3 विक्रान्त विक्रान्तः पुंलिङ्गः विक्रमति स्म । क्त कृत् अकारान्तः
4 जेतृ जेतृः पुंलिङ्गः जयनशीलः । तृन् कृत् ऋकारान्तः
5 जिष्णु जिष्णुः पुंलिङ्गः क्स्नु कृत् उकारान्तः
6 जित्वर जित्वरः पुंलिङ्गः क्वरप् कृत् अकारान्तः
7 सांयुगीन सांयुगीनः पुंलिङ्गः संयुगे रणे साधुः खञ् तद्धितः अकारान्तः