अमरकोशः


श्लोकः

जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके । जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जय्य जय्यः पुंलिङ्गः जेतुं शक्यः । यत् कृत् अकारान्तः
2 जेय जेयः पुंलिङ्गः जयिति । यत् कृत् अकारान्तः
3 जैत्र जैत्रः पुंलिङ्गः जयनशीलः । तृन् कृत् अकारान्तः
4 जेतृ जेतृः पुंलिङ्गः जयनशीलः । तृन् कृत् ऋकारान्तः