अमरकोशः


श्लोकः

अजन्यं क्लीब उत्पात उपसर्ग: समं त्रयम् । मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अजन्य अजन्यम् नपुंसकलिङ्गः न जन्यते वा । यत् तद्धितः अकारान्तः
2 उत्पात उत्पातः पुंलिङ्गः उत्पतनम् । घञ् कृत् अकारान्तः
3 उपसर्ग उपसर्गः पुंलिङ्गः उपसर्जनम् । घञ् कृत् अकारान्तः
4 मूर्च्छा मूर्च्छा स्त्रीलिङ्गः मूर्छनम् । कृत् आकारान्तः
5 कश्मल कश्मलम् नपुंसकलिङ्गः कशनम् । कल उणादिः अकारान्तः
6 मोह मोहः पुंलिङ्गः मोहनम् । घञ् कृत् अकारान्तः
7 अवमर्द अवमर्दः पुंलिङ्गः अवमर्दनम् । घञ् कृत् अकारान्तः
8 पीडन पीडनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः