अमरकोशः


श्लोकः

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि । अमृतं विघसो यज्ञशेषभोजनशेषयो: ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इष्ट इष्टम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
2 पूर्त पूर्तम् नपुंसकलिङ्गः पूरणम् । क्त कृत् अकारान्तः
3 अमृत अमृतम् नपुंसकलिङ्गः अमृतमिव । तत्पुरुषः समासः अकारान्तः
4 विघस विघसः पुंलिङ्गः विशिष्टैरद्यते । अप् कृत् अकारान्तः