अमरकोशः


श्लोकः

सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुन्दरी सुन्दरी स्त्रीलिङ्गः अतीवोनत्ति । अर बाहुलकात् ईकारान्तः
2 रमणी रमणी स्त्रीलिङ्गः रमयति । ल्युट् कृत् ईकारान्तः
3 रामा रामा स्त्रीलिङ्गः रमते । कृत् आकारान्तः
4 कोपना कोपना स्त्रीलिङ्गः कुप्यति तच्छीला । युच् कृत् आकारान्तः
5 भामिनी भामिनी स्त्रीलिङ्गः अवश्यं भामते । णिनि कृत् ईकारान्तः
6 वरारोहा वरारोहा स्त्रीलिङ्गः वर आरोहो नितम्बोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 मत्तकाशिनी मत्तकाशिनी स्त्रीलिङ्गः मत्ता क्षीबेव काशते भाति । णिनि कृत् ईकारान्तः
8 उत्तमा उत्तमा स्त्रीलिङ्गः तमप् तद्धितः आकारान्तः
9 वरवर्णिनी वरवर्णिनी स्त्रीलिङ्गः वरवणोंऽस्त्यस्याः । इनि तद्धितः ईकारान्तः