अमरकोशः


श्लोकः

विकलाङ्गस्तु पोगण्ड: खर्वो ह्रस्वश्च वामनः । खरणा: स्यात्खरणसो विग्रस्तु गतनासिके ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विकलाङ्ग विकलाङ्गः पुंलिङ्गः विकलमङ्गमस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 पोगण्ड पोगण्डः पुंलिङ्गः पवते, पुनाति, वा । बहुव्रीहिः समासः अकारान्तः
3 खर्व खर्वः पुंलिङ्गः खर्बति । अच् तद्धितः अकारान्तः
4 ह्रस्व ह्रस्वः पुंलिङ्गः हस्यते वा । वन् उणादिः अकारान्तः
5 वामन वामनः पुंलिङ्गः वामयति । ल्यु कृत् अकारान्तः
6 खरणस् खरणाः पुंलिङ्गः खर तीक्ष्णा नासिकास्य । बहुव्रीहिः समासः सकारान्तः
7 खरणस खरणसः पुंलिङ्गः खर तीक्ष्णा नासिकास्य । बहुव्रीहिः समासः अकारान्तः
8 विग्र विग्रः पुंलिङ्गः विगता नासिका यस्य । बहुव्रीहिः समासः अकारान्तः
9 गतनासिक गतनासिकः पुंलिङ्गः विगता नासिका यस्य । बहुव्रीहिः समासः अकारान्तः