अमृते जारजः कुण्ड: मृते भर्तरि गोलकः । भ्रात्रीयो भ्रातृजः भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | कुण्ड | कुण्डः | पुंलिङ्गः | कुड्यते कुलमनेन । | घञ् | कृत् | अकारान्तः |
2 | गोलक | गोलकः | पुंलिङ्गः | गुड्यते । | घञ् | कृत् | अकारान्तः |
3 | भ्रात्रीय | भ्रात्रीयः | पुंलिङ्गः | भ्रातुरपत्यम् । | छ | तद्धितः | अकारान्तः |
4 | भ्रातृज | भ्रातृजः | पुंलिङ्गः | भ्रातुर्जातः । | ड | कृत् | अकारान्तः |
5 | भ्रातृभगिनी | भ्रातृभगिनी | स्त्रीलिङ्गः | भ्राता च भगिनी च ॥ | तत्पुरुषः | समासः | ईकारान्तः |
5 | भ्रातृ | भ्रातरौ | पुंलिङ्गः | भ्राजते । | तृच् | उणादिः | ऋकारान्तः |