अमरकोशः


श्लोकः

दशैते त्रिष्वलङ्ककर्तालङ्करिष्णुश्च मण्डितः । प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अलङ्कर्तृ अलङ्कर्तृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अलं करोति । तृन् कृत् ऋकारान्तः
2 अलङ्करिष्णु अलङ्करिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इष्णुच् कृत् उकारान्तः
3 मण्डित मण्डितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मण्ड्यते स्म । क्त कृत् अकारान्तः
4 प्रसाधित प्रसाधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रसाध्यते स्म । क्त कृत् अकारान्तः
5 अलङ्कृत अलङ्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अलं क्रियते स्म ॥ क्त कृत् अकारान्तः
6 भूषित भूषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भूष्यते स्म । क्त कृत् अकारान्तः
7 परिष्कृत परिष्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिष्क्रियते स्म । क्त कृत् अकारान्तः