सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्काह्ववसुकास्फोतगणरूपविकीरणा: ॥ ८० ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | अर्जक | अर्जकः | पुंलिङ्गः | अर्जयति । | ण्वुल् | कृत् | अकारान्तः |
2 | पाठिन् | पाठी | पुंलिङ्गः | पाठोऽस्यास्ति । | इनि | तद्धितः | नकारान्तः |
3 | चित्रक | चित्रकः | पुंलिङ्गः | चित्तं बुद्धिं त्रायते । | कन् | तद्धितः | अकारान्तः |
4 | वह्निसंज्ञक | वह्निसंज्ञकः | पुंलिङ्गः | वह्निः संज्ञा यस्य । | बहुव्रीहिः | समासः | अकारान्तः |
5 | अर्काह्व | अर्काह्वः | पुंलिङ्गः | अर्क आह्वा यस्य । | बहुव्रीहिः | समासः | अकारान्तः |
6 | वसुक | वसुकः | पुंलिङ्गः | वसति । | कन् | तद्धितः | अकारान्तः |
7 | आस्फोत | आस्फोतः | पुंलिङ्गः | आ स्फोटयति । | तत्पुरुषः | समासः | अकारान्तः |
8 | गणरूप | गणरूपः | पुंलिङ्गः | नानात्वाद्गणा बहूनि रूपाण्यस्य ॥ | बहुव्रीहिः | समासः | अकारान्तः |
9 | विकिरण | विकिरणः | पुंलिङ्गः | विकिरति । | क्युन् | उणादिः | अकारान्तः |