अमरकोशः


श्लोकः

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हरीतकी हरीतकी स्त्रीलिङ्गः ईकारान्तः
2 आश्वथ्त आश्वत्थम् नपुंसकलिङ्गः अश्वत्थस्य फलम् । अण् तद्धितः अकारान्तः
3 वैणव वैणवम् नपुंसकलिङ्गः वेणोः । अण् तद्धितः अकारान्तः
4 प्लाक्ष प्लाक्षम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
5 नैयग्रोध नैयग्रोधम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
6 ऐङ्गुद ऐङ्गुदम् नपुंसकलिङ्गः इङ्गुद्या इदम् ॥ अण् तद्धितः अकारान्तः