अमरकोशः


श्लोकः

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः । विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भास्वत् भास्वान् पुंलिङ्गः भासः सन्त्यस्य । मतुप् तद्धितः तकारान्तः
2 विवस्वत् विवस्वान् पुंलिङ्गः विविधं वस्ते आच्छादयति । मतुप् तद्धितः तकारान्तः
3 सप्ताश्व सप्ताश्वः पुंलिङ्गः सप्ताश्वा यस्य । बहुव्रीहिः समासः अकारान्तः
4 हरिदश्व हरिदश्वः पुंलिङ्गः हरितोऽश्वा यस्य । बहुव्रीहिः समासः अकारान्तः
5 उष्णरश्मि उष्णरश्मिः पुंलिङ्गः उष्ण रश्मयोऽस्या । बहुव्रीहिः समासः इकारान्तः
6 विकर्तन विकर्तनः पुंलिङ्गः विशेषेण कर्तनं यस्य । बहुव्रीहिः समासः अकारान्तः
7 अर्क अर्कः पुंलिङ्गः अर्च्यते । घञ् कृत् अकारान्तः
8 मार्तण्ड मार्तण्डः पुंलिङ्गः मृतेऽण्डे भवः । अण् तद्धितः अकारान्तः
9 मिहिर मिहिरः पुंलिङ्गः मेहति । किरच् उणादिः अकारान्तः
10 अरुण अरुणः पुंलिङ्गः ऋच्छति । उनन् उणादिः अकारान्तः
11 पूषन् पूषन् पुंलिङ्गः पुष्णाति । कनिन् उणादिः नकारान्तः