अमरकोशः


श्लोकः

सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सप्तर्षि सप्तर्षयः पुंलिङ्गः सप्तर्षयः =सप्त च ते ऋषयश्च । तत्पुरुषः समासः इकारान्तः
2 राशि राशिः पुंलिङ्गः अश्नुवते व्याप्नुवन्ति । इण् उणादिः इकारान्तः
3 लग्न लग्नः नपुंसकलिङ्गः लगति फले । क्त निपातनम् अकारान्तः