अमरकोशः


श्लोकः

वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ । धारासम्पात आसार: शीकरोऽम्बुकणाः स्मृताः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृष्टि वृष्टिः स्त्रीलिङ्गः वर्षणम् । क्तिन् स्त्रीप्रत्ययः इकारान्तः
2 वर्ष वर्षम् नपुंसकलिङ्गः वर्षणम् । अच् कृत् अकारान्तः
3 अवग्राह अवग्राहः पुंलिङ्गः घञ् कृत् अकारान्तः
4 अवग्रह अवग्रहः पुंलिङ्गः अप् कृत् अकारान्तः
5 धारासम्पात धारासंपातः पुंलिङ्गः धाराणां संपातः सम्भूय पतनम् । तत्पुरुषः समासः अकारान्तः
6 आसार आसारः पुंलिङ्गः आसरणम् । घञ् कृत् अकारान्तः
7 शीकर शीकरः पुंलिङ्गः सृता वायुना इतस्ततः प्रेरिता अम्बुकणाः शीकराः । अरन् उणादिः अकारान्तः