अमरकोशः


श्लोकः

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अग्नि अग्निः पुंलिङ्गः अङ्गति । नि उणादिः इकारान्तः
2 वैश्वानर वैश्वानरः पुंलिङ्गः विश्वानरस्यापत्यम् । बहुव्रीहिः समासः अकारान्तः
3 वह्नि वह्निः पुंलिङ्गः वहति हव्यम् । नि उणादिः इकारान्तः
4 वीतिहोत्र वीतिहोत्रः पुंलिङ्गः वीतिर्भक्ष्यम् । पुरोडाशाहूयतेऽस्मिन् । बहुव्रीहिः समासः अकारान्तः
5 धनञ्जय धनञ्जयः पुंलिङ्गः धनं जयति । तत्पुरुषः समासः अकारान्तः
6 कृपीटयोनी कृपीटयोनिः पुंलिङ्गः कृपीटस्य जलस्य योनिः । तत्पुरुषः समासः ईकारान्तः
7 ज्वलन ज्वलनः पुंलिङ्गः ज्वलति । युच् कृत् अकारान्तः
8 जातवेदस् जातवेदाः पुंलिङ्गः जातं वेदो धनं यस्मात् । बहुव्रीहिः समासः सकारान्तः
9 तनूनपात् तनूनपात् पुंलिङ्गः तनूं शरीरं न पातयति । तत्पुरुषः समासः तकारान्तः