अमरकोशः


श्लोकः

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नारक नारकः पुंलिङ्गः नरति, नृणाति वा । वुन् उणादिः अकारान्तः
2 नरक नरकः पुंलिङ्गः अण् तद्धितः अकारान्तः
3 निरय निरयः पुंलिङ्गः निर्गतोऽयात् ॥ समासः अकारान्तः
4 दुर्गति दुर्गतिः पुंलिङ्गः दुष्टा गतिः । समासः इकारान्तः
5 तपन तपनः पुंलिङ्गः तस्य नरकस्य भेदा: । नञ् समासः समासः अकारान्तः
6 अवीचि अवीचिः पुंलिङ्गः, स्त्रीलिङ्गः वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखेऽपि च' इति विश्वः । रुरुर्नाम प्राणी (मृग) विशेषः । तस्यायम् । अण् तद्धितः इकारान्तः
7 महारौरव महारौरवः पुंलिङ्गः रुरुर्नाम प्राणी (मृग) विशेषः । तस्यायम् । अण् तद्धितः अकारान्तः
8 रौरव रौरवः पुंलिङ्गः अण् तद्धितः अकारान्तः