अमरकोशः


श्लोकः

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिलित्स तिलित्सः पुंलिङ्गः तेलति । क्विप् कृत् अकारान्तः
2 अजगर अजगरः पुंलिङ्गः अजस्य गरः। तत्पुरुषः समासः अकारान्तः
3 शयु शयुः पुंलिङ्गः शेते । उः उणादिः उकारान्तः
4 वाहस वाहसः पुंलिङ्गः वहति । असच् उणादिः अकारान्तः
5 अलगर्द अलगर्दः पुंलिङ्गः अलेति । क्विप् कृत् अकारान्तः
6 जलव्याल जलव्यालः पुंलिङ्गः जलस्थो व्यालः अकारान्तः
7 राजिल राजिलः पुंलिङ्गः राजी रेखास्यास्ति । कः कृत् अकारान्तः
8 डुण्डुभ डुण्डुभः पुंलिङ्गः डः अकारान्तः