अमरकोशः


श्लोकः

राजा भट्टारको देवः तत्सुता भर्तृदारिका । देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भट्टारक भट्टारकः पुंलिङ्गः क्विप् कृत् अकारान्तः
2 देव देवः पुंलिङ्गः दीव्यति । अच् कृत् अकारान्तः
3 भर्तृदारिका भर्तृदारिका स्त्रीलिङ्गः भर्तू राज्ञो दारिका आकारान्तः
4 देवी देवी स्त्रीलिङ्गः अच् कृत् ईकारान्तः
5 भट्टिनी भट्टिनी स्त्रीलिङ्गः इनिः तद्धितः ईकारान्तः