अमरकोशः


श्लोकः

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विवाद विवादः पुंलिङ्गः विरुद्धो वादः । अकारान्तः
2 व्यवहार व्यवहारः पुंलिङ्गः अकारान्तः
3 उपन्यास उपन्यासः पुंलिङ्गः उपन्यसनम् । घञ् कृत् अकारान्तः
4 उपोद्धात उपोद्धातः पुंलिङ्गः उप समीपे उद्धननं ज्ञापनम् । घञ् कृत् अकारान्तः
5 उदाहार उदाहारः पुंलिङ्गः उदाहरणम् । घञ् कृत् अकारान्तः
6 शपन शपनम् नपुंसकलिङ्गः अकारान्तः
7 शपथ शपथः पुंलिङ्गः अकारान्तः