अमरकोशः


श्लोकः

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ । व्यक्त: प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अजित अजितः पुंलिङ्गः नजीयते स्म क्त कृत् अकारान्तः
2 अव्यक्त अव्यक्तः पुंलिङ्गः न व्यज्यते स्म क्त कृत् अकारान्तः
3 सूत सूतः पुंलिङ्गः सुवति स्म, सूयते स्म वा क्त कृत् अकारान्तः
4 व्यक्त व्यक्तः पुंलिङ्गः व्यज्यते स्म क्त कृत् अकारान्तः
5 दृष्टान्त दृष्टान्तः पुंलिङ्गः दृष्टोऽन्तोऽत्र बहुव्रीहिः समासः अकारान्तः