अमरकोशः


श्लोकः

स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे । मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थपति स्थपतिः पुंलिङ्गः तिष्ठन्त्यस्मिन् कृत् इकारान्तः
2 भूभृत् भूभृत् पुंलिङ्गः भुवं बिभर्ति क्विप् कृत् तकारान्तः
3 मूर्धाभिषिक्त मूर्धाभिषिक्तः पुंलिङ्गः मूर्धनि अभिषिच्यते स्म क्त कृत् अकारान्तः
4 ऋतु ऋतुः पुंलिङ्गः ऋच्छति तु उणादिः उकारान्तः